Original

युधिष्ठिर उवाच ।स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह ।धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते ॥ १ ॥

Segmented

युधिष्ठिर उवाच स्वाध्याय-कृत-यत्नस्य ब्राह्मणस्य पितामह धर्म-कामस्य धर्म-आत्मन् किम् नु श्रेय इह उच्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वाध्याय स्वाध्याय pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
यत्नस्य यत्न pos=n,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
श्रेय श्रेयस् pos=a,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat