Original

एतया या प्रवृत्तिश्च वृद्ध्यादीन्यांश्च पृच्छसि ।विस्तरेण महाबाहो शृणु तच्च विशां पते ॥ ८ ॥

Segmented

एतया या प्रवृत्तिः च वृद्धि-आदीन् यान् च पृच्छसि विस्तरेण महा-बाहो शृणु तत् च विशाम् पते

Analysis

Word Lemma Parse
एतया एतद् pos=n,g=f,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
pos=i
वृद्धि वृद्धि pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s