Original

इच्छा द्वेषस्तथा तापः परवृद्ध्युपतापिता ।अज्ञानमेतन्निर्दिष्टं पापानां चैव याः क्रियाः ॥ ७ ॥

Segmented

इच्छा द्वेषः तथा तापः पर-वृद्धि-उपतापिन्-ता अज्ञानम् एतत् निर्दिष्टम् पापानाम् च एव याः क्रियाः

Analysis

Word Lemma Parse
इच्छा इच्छा pos=n,g=f,c=1,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तथा तथा pos=i
तापः ताप pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वृद्धि वृद्धि pos=n,comp=y
उपतापिन् उपतापिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
पापानाम् पाप pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
याः यद् pos=n,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p