Original

भीष्म उवाच ।रागो द्वेषस्तथा मोहो हर्षः शोकोऽभिमानिता ।कामः क्रोधश्च दर्पश्च तन्द्रीरालस्यमेव च ॥ ६ ॥

Segmented

भीष्म उवाच रागो द्वेषः तथा मोहो हर्षः शोको अभिमानिन्-ता कामः क्रोधः च दर्पः च तन्द्रीः आलस्यम् एव च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रागो राग pos=n,g=m,c=1,n=s
द्वेषः द्वेष pos=n,g=m,c=1,n=s
तथा तथा pos=i
मोहो मोह pos=n,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
शोको शोक pos=n,g=m,c=1,n=s
अभिमानिन् अभिमानिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
तन्द्रीः तन्द्रा pos=n,g=f,c=1,n=s
आलस्यम् आलस्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i