Original

श्रोतुमिच्छामि तत्त्वेन यथावदिह पार्थिव ।अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ॥ ५ ॥

Segmented

श्रोतुम् इच्छामि तत्त्वेन यथावद् इह पार्थिव अज्ञान-प्रभवम् हि इदम् यद् दुःखम् उपलभ्यते

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यथावद् यथावत् pos=i
इह इह pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अज्ञान अज्ञान pos=n,comp=y
प्रभवम् प्रभव pos=n,g=n,c=1,n=s
हि हि pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat