Original

युधिष्ठिर उवाच ।अज्ञानस्य प्रवृत्तिं च स्थानं वृद्धिं क्षयोदयौ ।मूलं योगं गतिं कालं कारणं हेतुमेव च ॥ ४ ॥

Segmented

युधिष्ठिर उवाच अज्ञानस्य प्रवृत्तिम् च स्थानम् वृद्धिम् क्षय-उदयौ मूलम् योगम् गतिम् कालम् कारणम् हेतुम् एव च

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अज्ञानस्य अज्ञान pos=n,g=n,c=6,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
स्थानम् स्थान pos=n,g=n,c=2,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
क्षय क्षय pos=n,comp=y
उदयौ उदय pos=n,g=m,c=2,n=d
मूलम् मूल pos=n,g=n,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i