Original

भीष्म उवाच ।करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमम् ।प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यताम् ॥ २ ॥

Segmented

भीष्म उवाच करोति पापम् यो अज्ञानात् न आत्मनः वेत्ति च क्षमम् प्रद्वेष्टि साधु-वृत्तान् च स लोकस्य एति वचनीय-ताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
करोति कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
pos=i
क्षमम् क्षम pos=a,g=n,c=2,n=s
प्रद्वेष्टि प्रद्विष् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
वृत्तान् वृत् pos=va,g=m,c=2,n=p,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
एति pos=v,p=3,n=s,l=lat
वचनीय वच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s