Original

जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित् ।लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ॥ १३ ॥

Segmented

जनको युवनाश्वः च वृषादर्भिः प्रसेनजित् लोभ-क्षयतः दिवम् प्राप्ताः तथा एव अन्ये जनाधिपाः

Analysis

Word Lemma Parse
जनको जनक pos=n,g=m,c=1,n=s
युवनाश्वः युवनाश्व pos=n,g=m,c=1,n=s
pos=i
वृषादर्भिः वृषादर्भि pos=n,g=m,c=1,n=s
प्रसेनजित् प्रसेनजित् pos=n,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
जनाधिपाः जनाधिप pos=n,g=m,c=1,n=p