Original

तस्याज्ञानात्तु लोभो हि लोभादज्ञानमेव च ।सर्वे दोषास्तथा लोभात्तस्माल्लोभं विवर्जयेत् ॥ १२ ॥

Segmented

तस्य अज्ञानात् तु लोभो हि लोभाद् अज्ञानम् एव च सर्वे दोषाः तथा लोभात् तस्माल् लोभम् विवर्जयेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
तु तु pos=i
लोभो लोभ pos=n,g=m,c=1,n=s
हि हि pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
तथा तथा pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
तस्माल् तस्मात् pos=i
लोभम् लोभ pos=n,g=m,c=2,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin