Original

युधिष्ठिर उवाच ।अनर्थानामधिष्ठानमुक्तो लोभः पितामह ।अज्ञानमपि वै तात श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच अनर्थानाम् अधिष्ठानम् उक्तो लोभः पितामह अज्ञानम् अपि वै तात श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनर्थानाम् अनर्थ pos=n,g=m,c=6,n=p
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
लोभः लोभ pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
अज्ञानम् अज्ञान pos=n,g=n,c=2,n=s
अपि अपि pos=i
वै वै pos=i
तात तात pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s