Original

यन्मा त्वमवजानीषे यथान्यं प्राकृतं तथा ।दर्शयाम्येष आत्मानं यथा मामवभोत्स्यसे ॥ ९ ॥

Segmented

यत् माम् त्वम् अवजानीषे यथा अन्यम् प्राकृतम् तथा दर्शयामि एष आत्मानम् यथा माम् अवभोत्स्यसे

Analysis

Word Lemma Parse
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अवजानीषे अवज्ञा pos=v,p=2,n=s,l=lat
यथा यथा pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्राकृतम् प्राकृत pos=a,g=m,c=2,n=s
तथा तथा pos=i
दर्शयामि दर्शय् pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
अवभोत्स्यसे अवबुध् pos=v,p=2,n=s,l=lrt