Original

तस्य विश्रमणादेव प्रसादो यः कृतस्तव ।रक्ष्यसे तेन दुर्बुद्धे नात्मवीर्याद्द्रुमाधम ॥ ८ ॥

Segmented

तस्य विश्रमणाद् एव प्रसादो यः कृतः ते रक्ष्यसे तेन दुर्बुद्धे न आत्म-वीर्यात् द्रुम-अधम

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विश्रमणाद् विश्रमण pos=n,g=n,c=5,n=s
एव एव pos=i
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
रक्ष्यसे रक्ष् pos=v,p=2,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
वीर्यात् वीर्य pos=n,g=n,c=5,n=s
द्रुम द्रुम pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s