Original

नाहं त्वा नाभिजानामि विदितश्चासि मे द्रुम ।पितामहः प्रजासर्गे त्वयि विश्रान्तवान्प्रभुः ॥ ७ ॥

Segmented

न अहम् त्वा न अभिजानामि विदितः च असि मे द्रुम पितामहः प्रजा-सर्गे त्वयि विश्रान्तवान् प्रभुः

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
द्रुम द्रुम pos=n,g=m,c=8,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,comp=y
सर्गे सर्ग pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
विश्रान्तवान् विश्रम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s