Original

शल्मले नारदे यत्तत्त्वयोक्तं मद्विगर्हणम् ।अहं वायुः प्रभावं ते दर्शयाम्यात्मनो बलम् ॥ ६ ॥

Segmented

शल्मले नारदे यत् तत् त्वया उक्तम् मद्-विगर्हणम् अहम् वायुः प्रभावम् ते दर्शयामि आत्मनः बलम्

Analysis

Word Lemma Parse
शल्मले शल्मलि pos=n,g=m,c=8,n=s
नारदे नारद pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
मद् मद् pos=n,comp=y
विगर्हणम् विगर्हण pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
दर्शयामि दर्शय् pos=v,p=1,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s