Original

एवं तु वचनं श्रुत्वा नारदस्य समीरणः ।शल्मलिं तमुपागम्य क्रुद्धो वचनमब्रवीत् ॥ ५ ॥

Segmented

एवम् तु वचनम् श्रुत्वा नारदस्य समीरणः शल्मलिम् तम् उपागम्य क्रुद्धो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नारदस्य नारद pos=n,g=m,c=6,n=s
समीरणः समीरण pos=n,g=m,c=1,n=s
शल्मलिम् शल्मलि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan