Original

जानामि त्वामहं वायो सर्वप्राणभृतां वरम् ।वरिष्ठं च गरिष्ठं च क्रोधे वैवस्वतं यथा ॥ ४ ॥

Segmented

जानामि त्वाम् अहम् वायो सर्व-प्राणभृताम् वरम् वरिष्ठम् च गरिष्ठम् च क्रोधे वैवस्वतम् यथा

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वायो वायु pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
pos=i
गरिष्ठम् गरिष्ठ pos=a,g=m,c=2,n=s
pos=i
क्रोधे क्रोध pos=n,g=m,c=7,n=s
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
यथा यथा pos=i