Original

उक्तास्ते राजधर्माश्च आपद्धर्माश्च भारत ।विस्तरेण महाराज किं भूयः प्रब्रवीमि ते ॥ ३४ ॥

Segmented

उक्ताः ते राज-धर्माः च आपद्-धर्माः च भारत विस्तरेण महा-राज किम् भूयः प्रब्रवीमि ते

Analysis

Word Lemma Parse
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
आपद् आपद् pos=n,comp=y
धर्माः धर्म pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s