Original

हतास्ताश्चैव भग्नाश्च पाण्डवेन यशस्विना ।चरता बलमास्थाय पाकशासनिना मृधे ॥ ३३ ॥

Segmented

हताः ताः च एव भग्नाः च पाण्डवेन यशस्विना चरता बलम् आस्थाय पाकशासनिना मृधे

Analysis

Word Lemma Parse
हताः हन् pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
भग्नाः भञ्ज् pos=va,g=f,c=1,n=p,f=part
pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
पाकशासनिना पाकशासन pos=n,g=m,c=3,n=s
मृधे मृध pos=n,g=m,c=7,n=s