Original

न हि बुद्ध्या समं किंचिद्विद्यते पुरुषे नृप ।तथा बलेन राजेन्द्र न समोऽस्तीति चिन्तयेत् ॥ ३० ॥

Segmented

न हि बुद्ध्या समम् किंचिद् विद्यते पुरुषे नृप तथा बलेन राज-इन्द्र न समो अस्ति इति चिन्तयेत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
पुरुषे पुरुष pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
तथा तथा pos=i
बलेन बल pos=n,g=n,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
समो सम pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
चिन्तयेत् चिन्तय् pos=v,p=3,n=s,l=vidhilin