Original

बहून्याक्षेपयुक्तानि त्वामाह वचनानि सः ।न युक्तानि मया वायो तानि वक्तुं त्वयि प्रभो ॥ ३ ॥

Segmented

बहूनि आक्षेप-युक्तानि त्वाम् आह वचनानि सः न युक्तानि मया वायो तानि वक्तुम् त्वयि प्रभो

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
आक्षेप आक्षेप pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वचनानि वचन pos=n,g=n,c=2,n=p
सः तद् pos=n,g=m,c=1,n=s
pos=i
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
वायो वायु pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=1,n=p
वक्तुम् वच् pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s