Original

वैरं न कुर्वीत नरो दुर्बुद्धिर्बुद्धिजीविना ।बुद्धिर्बुद्धिमतो याति तूलेष्विव हुताशनः ॥ २९ ॥

Segmented

वैरम् न कुर्वीत नरो दुर्बुद्धिः बुद्धि-जीविना बुद्धिः बुद्धिमतो याति तूलेषु इव हुताशनः

Analysis

Word Lemma Parse
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
नरो नर pos=n,g=m,c=1,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
जीविना जीविन् pos=a,g=m,c=3,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुद्धिमतो बुद्धिमत् pos=a,g=m,c=6,n=s
याति या pos=v,p=3,n=s,l=lat
तूलेषु तूल pos=n,g=m,c=7,n=p
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s