Original

तस्माद्वैरं न कुर्वीत दुर्बलो बलवत्तरैः ।शोचेद्धि वैरं कुर्वाणो यथा वै शल्मलिस्तथा ॥ २७ ॥

Segmented

तस्माद् वैरम् न कुर्वीत दुर्बलो बलवत्तरैः शोचेत् हि वैरम् कुर्वाणो यथा वै शल्मलि तथा

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
बलवत्तरैः बलवत्तर pos=a,g=m,c=3,n=p
शोचेत् शुच् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
कुर्वाणो कृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वै वै pos=i
शल्मलि शल्मलि pos=n,g=m,c=1,n=s
तथा तथा pos=i