Original

एतच्छ्रुत्वा वचो वायोः शल्मलिर्व्रीडितस्तदा ।अतप्यत वचः स्मृत्वा नारदो यत्तदाब्रवीत् ॥ २५ ॥

Segmented

एतत् श्रुत्वा वचो वायोः शल्मलिः व्रीडितः तदा अतप्यत वचः स्मृत्वा नारदो यत् तदा ब्रवीत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
वायोः वायु pos=n,g=m,c=6,n=s
शल्मलिः शल्मलि pos=n,g=m,c=1,n=s
व्रीडितः व्रीड् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अतप्यत तप् pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
स्मृत्वा स्मृ pos=vi
नारदो नारद pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan