Original

हीनपुष्पाग्रशाखस्त्वं शीर्णाङ्कुरपलाशवान् ।आत्मदुर्मन्त्रितेनेह मद्वीर्यवशगोऽभवः ॥ २४ ॥

Segmented

हीन-पुष्प-अग्र-शाखः त्वम् शीर्ण-अङ्कुर-पलाशवत् आत्म-दुर्मन्त्रितेन इह मद्-वीर्य-वशगः ऽभवः

Analysis

Word Lemma Parse
हीन हा pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
अग्र अग्र pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शीर्ण शृ pos=va,comp=y,f=part
अङ्कुर अङ्कुर pos=n,comp=y
पलाशवत् पलाशवत् pos=a,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
दुर्मन्त्रितेन दुर्मन्त्रित pos=a,g=n,c=3,n=s
इह इह pos=i
मद् मद् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
वशगः वशग pos=a,g=m,c=1,n=s
ऽभवः भू pos=v,p=2,n=s,l=lan