Original

अहमप्येवमेव त्वां कुर्वाणः शल्मले रुषा ।आत्मना यत्कृतं कृत्स्नं शाखानामपकर्षणम् ॥ २३ ॥

Segmented

अहम् अपि एवम् एव त्वाम् कुर्वाणः शल्मले रुषा आत्मना यत् कृतम् कृत्स्नम् शाखानाम् अपकर्षणम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
शल्मले शल्मलि pos=n,g=m,c=8,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
शाखानाम् शाखा pos=n,g=f,c=6,n=p
अपकर्षणम् अपकर्षण pos=n,g=n,c=1,n=s