Original

तं हीनपर्णं पतिताग्रशाखं विशीर्णपुष्पं प्रसमीक्ष्य वायुः ।उवाच वाक्यं स्मयमान एनं मुदा युतं शल्मलिं रुग्णशाखम् ॥ २२ ॥

Segmented

तम् हीन-पर्णम् पतित-अग्र-शाखम् विशीर्ण-पुष्पम् प्रसमीक्ष्य वायुः उवाच वाक्यम् स्मयमान एनम् मुदा युतम् शल्मलिम् रुग्ण-शाखम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हीन हा pos=va,comp=y,f=part
पर्णम् पर्ण pos=n,g=m,c=2,n=s
पतित पत् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
शाखम् शाखा pos=n,g=m,c=2,n=s
विशीर्ण विशृ pos=va,comp=y,f=part
पुष्पम् पुष्प pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्मयमान स्मि pos=va,g=m,c=1,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युतम् युत pos=a,g=m,c=2,n=s
शल्मलिम् शल्मलि pos=n,g=m,c=2,n=s
रुग्ण रुज् pos=va,comp=y,f=part
शाखम् शाखा pos=n,g=m,c=2,n=s