Original

ततः क्रुद्धः श्वसन्वायुः पातयन्वै महाद्रुमान् ।आजगामाथ तं देशं स्थितो यत्र स शल्मलिः ॥ २१ ॥

Segmented

ततः क्रुद्धः श्वसन् वायुः पातयन् वै महा-द्रुमान् आजगाम अथ तम् देशम् स्थितो यत्र स शल्मलिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
श्वसन् श्वस् pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
महा महत् pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
शल्मलिः शल्मलि pos=n,g=m,c=1,n=s