Original

हिमवत्पृष्ठजः कश्चिच्छल्मलिः परिवारवान् ।बृहन्मूलो बृहच्छाखः स त्वां वायोऽवमन्यते ॥ २ ॥

Segmented

हिमवत्-पृष्ठ-जः कश्चिद् शल्मलि परिवारवान् बृहत्-मूलः बृहत्-शाखः स त्वाम् वायो ऽवमन्यते

Analysis

Word Lemma Parse
हिमवत् हिमवन्त् pos=n,comp=y
पृष्ठ पृष्ठ pos=n,comp=y
जः pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शल्मलि शल्मलि pos=n,g=m,c=1,n=s
परिवारवान् परिवारवत् pos=a,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वायो वायु pos=n,g=m,c=8,n=s
ऽवमन्यते अवमन् pos=v,p=3,n=s,l=lat