Original

ततो निश्चित्य मनसा शल्मलिः क्षुभितस्तदा ।शाखाः स्कन्धान्प्रशाखाश्च स्वयमेव व्यशातयत् ॥ १९ ॥

Segmented

ततो निश्चित्य मनसा शल्मलिः क्षुभितः तदा शाखाः स्कन्धान् प्रशाखाः च स्वयम् एव व्यशातयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
शल्मलिः शल्मलि pos=n,g=m,c=1,n=s
क्षुभितः क्षुभ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
शाखाः शाखा pos=n,g=f,c=2,n=p
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
प्रशाखाः प्रशाखा pos=n,g=f,c=2,n=p
pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan