Original

तेऽत्र बाला न जानन्ति यथा नैनान्समीरणः ।समीरयेत संक्रुद्धो यथा जानाम्यहं तथा ॥ १८ ॥

Segmented

ते ऽत्र बाला न जानन्ति यथा न एनान् समीरणः समीरयेत संक्रुद्धो यथा जानामि अहम् तथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
बाला बाल pos=a,g=m,c=1,n=p
pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
यथा यथा pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
समीरणः समीरण pos=n,g=m,c=1,n=s
समीरयेत समीरय् pos=v,p=3,n=s,l=vidhilin
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i