Original

यदि तां बुद्धिमास्थाय चरेयुः पर्णिनो वने ।अरिष्टाः स्युः सदा क्रुद्धात्पवनान्नात्र संशयः ॥ १७ ॥

Segmented

यदि ताम् बुद्धिम् आस्थाय चरेयुः पर्णिनो वने अरिष्टाः स्युः सदा क्रुद्धात् पवनात् न अत्र संशयः

Analysis

Word Lemma Parse
यदि यदि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
पर्णिनो पर्णिन् pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
अरिष्टाः अरिष्ट pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सदा सदा pos=i
क्रुद्धात् क्रुध् pos=va,g=m,c=5,n=s,f=part
पवनात् पवन pos=n,g=m,c=5,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s