Original

किं तु बुद्ध्या समो नास्ति मम कश्चिद्वनस्पतिः ।तदहं बुद्धिमास्थाय भयं मोक्ष्ये समीरणात् ॥ १६ ॥

Segmented

किम् तु बुद्ध्या समो न अस्ति मम कश्चिद् वनस्पतिः तद् अहम् बुद्धिम् आस्थाय भयम् मोक्ष्ये समीरणात्

Analysis

Word Lemma Parse
किम् किम् pos=i
तु तु pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
भयम् भय pos=n,g=n,c=2,n=s
मोक्ष्ये मुच् pos=v,p=1,n=s,l=lrt
समीरणात् समीरण pos=n,g=m,c=5,n=s