Original

मारुतो बलवान्नित्यं यथैनं नारदोऽब्रवीत् ।अहं हि दुर्बलोऽन्येभ्यो वृक्षेभ्यो नात्र संशयः ॥ १५ ॥

Segmented

मारुतो बलवान् नित्यम् यथा एनम् नारदो ऽब्रवीत् अहम् हि दुर्बलो ऽन्येभ्यो वृक्षेभ्यो न अत्र संशयः

Analysis

Word Lemma Parse
मारुतो मारुत pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यथा यथा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽन्येभ्यो अन्य pos=n,g=m,c=5,n=p
वृक्षेभ्यो वृक्ष pos=n,g=m,c=5,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s