Original

इत्येवमुक्तः पवनः श्व इत्येवाब्रवीद्वचः ।दर्शयिष्यामि ते तेजस्ततो रात्रिरुपागमत् ॥ १२ ॥

Segmented

इति एवम् उक्तः पवनः श्व इति एव ब्रवीत् वचः दर्शयिष्यामि ते तेजः ततस् रात्रिः उपागमत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पवनः पवन pos=n,g=m,c=1,n=s
श्व श्वस् pos=i
इति इति pos=i
एव एव pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun