Original

मयि वै त्यज्यतां क्रोधः किं मे क्रुद्धः करिष्यसि ।न ते बिभेमि पवन यद्यपि त्वं स्वयंप्रभुः ॥ ११ ॥

Segmented

मयि वै त्यज्यताम् क्रोधः किम् मे क्रुद्धः करिष्यसि न ते बिभेमि पवन यदि अपि त्वम् स्वयंप्रभुः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
वै वै pos=i
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
क्रोधः क्रोध pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बिभेमि भी pos=v,p=1,n=s,l=lat
पवन पवन pos=n,g=m,c=8,n=s
यदि यदि pos=i
अपि अपि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वयंप्रभुः स्वयम्प्रभु pos=n,g=m,c=1,n=s