Original

एवमुक्तस्ततः प्राह शल्मलिः प्रहसन्निव ।पवन त्वं वने क्रुद्धो दर्शयात्मानमात्मना ॥ १० ॥

Segmented

एवम् उक्तवान् ततस् प्राह शल्मलिः प्रहसन्न् इव पवन त्वम् वने क्रुद्धो दर्शय आत्मानम् आत्मना

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
शल्मलिः शल्मलि pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पवन पवन pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s