Original

भीष्म उवाच ।एवमुक्त्वा तु राजेन्द्र शल्मलिं ब्रह्मवित्तमः ।नारदः पवने सर्वं शल्मलेर्वाक्यमब्रवीत् ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा तु राज-इन्द्र शल्मलिम् ब्रह्म-वित्तमः नारदः पवने सर्वम् शल्मलेः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शल्मलिम् शल्मलि pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
पवने पवन pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शल्मलेः शल्मलि pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan