Original

अहो नु रमणीयस्त्वमहो चासि मनोरमः ।प्रीयामहे त्वया नित्यं तरुप्रवर शल्मले ॥ ७ ॥

Segmented

अहो नु रमणीयः त्वम् अहो च असि मनोरमः प्रीयामहे त्वया नित्यम् तरु-प्रवर शल्मले

Analysis

Word Lemma Parse
अहो अहो pos=i
नु नु pos=i
रमणीयः रमणीय pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अहो अहो pos=i
pos=i
असि अस् pos=v,p=2,n=s,l=lat
मनोरमः मनोरम pos=a,g=m,c=1,n=s
प्रीयामहे प्री pos=v,p=1,n=p,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
तरु तरु pos=n,comp=y
प्रवर प्रवर pos=a,g=m,c=8,n=s
शल्मले शल्मलि pos=n,g=m,c=8,n=s