Original

तस्या ता विपुलाः शाखा दृष्ट्वा स्कन्धांश्च सर्वतः ।अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥ ६ ॥

Segmented

ता विपुलाः शाखा दृष्ट्वा स्कन्धान् च सर्वतः अभिगम्य अब्रवीत् एनम् नारदो भरत-ऋषभ

Analysis

Word Lemma Parse
ता तद् pos=n,g=f,c=2,n=p
विपुलाः विपुल pos=a,g=f,c=2,n=p
शाखा शाखा pos=n,g=f,c=2,n=p
दृष्ट्वा दृश् pos=vi
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
pos=i
सर्वतः सर्वतस् pos=i
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
नारदो नारद pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s