Original

नल्वमात्रपरीणाहो घनच्छायो वनस्पतिः ।शुकशारिकसंघुष्टः फलवान्पुष्पवानपि ॥ ४ ॥

Segmented

नल्व-मात्र-परीणाहः घन-छायः वनस्पतिः शुक-शारिक-संघुष्टः फलवान् पुष्पवान् अपि

Analysis

Word Lemma Parse
नल्व नल्व pos=n,comp=y
मात्र मात्र pos=n,comp=y
परीणाहः परीणाह pos=n,g=m,c=1,n=s
घन घन pos=a,comp=y
छायः छाया pos=n,g=m,c=1,n=s
वनस्पतिः वनस्पति pos=n,g=m,c=1,n=s
शुक शुक pos=n,comp=y
शारिक शारिक pos=n,comp=y
संघुष्टः संघुष् pos=va,g=m,c=1,n=s,f=part
फलवान् फलवत् pos=a,g=m,c=1,n=s
पुष्पवान् पुष्पवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i