Original

तस्मात्ते वै नमस्यन्ति श्वसनं द्रुमसत्तमाः ।त्वं तु मोहान्न जानीषे वायोर्बलमनन्तकम् ॥ ३६ ॥

Segmented

तस्मात् ते वै नमस्यन्ति श्वसनम् द्रुम-सत्तमाः त्वम् तु मोहात् न जानीषे वायोः बलम् अनन्तकम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
श्वसनम् श्वसन pos=n,g=m,c=2,n=s
द्रुम द्रुम pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
वायोः वायु pos=n,g=m,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=2,n=s