Original

तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ।ते हि जानन्ति वायोश्च बलमात्मन एव च ॥ ३५ ॥

Segmented

तैः च अपि न एवम् दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ते हि जानन्ति वायोः च बलम् आत्मन एव च

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
pos=i
एवम् एवम् pos=i
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
क्षिप्तो क्षिप् pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
कृतात्मभिः कृतात्मन् pos=a,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
वायोः वायु pos=n,g=m,c=6,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
आत्मन आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i