Original

चन्दनैः स्पन्दनैः शालैः सरलैर्देवदारुभिः ।वेतसैर्बन्धनैश्चापि ये चान्ये बलवत्तराः ॥ ३४ ॥

Segmented

चन्दनैः स्पन्दनैः शालैः सरलैः देवदारुभिः वेतसैः बन्धनैः च अपि ये च अन्ये बलवत्तराः

Analysis

Word Lemma Parse
चन्दनैः चन्दन pos=n,g=n,c=3,n=p
स्पन्दनैः स्पन्दन pos=n,g=n,c=3,n=p
शालैः शाल pos=n,g=m,c=3,n=p
सरलैः सरल pos=n,g=m,c=3,n=p
देवदारुभिः देवदारु pos=n,g=m,c=3,n=p
वेतसैः वेतस pos=n,g=m,c=3,n=p
बन्धनैः बन्धन pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p