Original

मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति ।ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ ३३ ॥

Segmented

मम रोषः समुत्पन्नः त्वे एवम् सम्प्रभाषति ब्रवीमि एष स्वयम् वायोः ते दुर्भाषितम् बहु

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
रोषः रोष pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
एवम् एवम् pos=i
सम्प्रभाषति सम्प्रभाष् pos=va,g=m,c=7,n=s,f=part
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
वायोः वायु pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्भाषितम् दुर्भाषित pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s