Original

असारश्चासि दुर्बुद्धे केवलं बहु भाषसे ।क्रोधादिभिरवच्छन्नो मिथ्या वदसि शल्मले ॥ ३२ ॥

Segmented

असारः च असि दुर्बुद्धे केवलम् बहु भाषसे क्रोध-आदिभिः अवच्छन्नो मिथ्या वदसि शल्मले

Analysis

Word Lemma Parse
असारः असार pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
केवलम् केवलम् pos=i
बहु बहु pos=a,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
क्रोध क्रोध pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
अवच्छन्नो अवच्छद् pos=va,g=m,c=1,n=s,f=part
मिथ्या मिथ्या pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
शल्मले शल्मलि pos=n,g=m,c=8,n=s