Original

स त्वमेवंविधं वायुं सर्वसत्त्वभृतां वरम् ।न पूजयसि पूज्यं तं किमन्यद्बुद्धिलाघवात् ॥ ३१ ॥

Segmented

स त्वम् एवंविधम् वायुम् सर्व-सत्त्व-भृताम् वरम् न पूजयसि पूज्यम् तम् किम् अन्यद् बुद्धि-लाघवात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवंविधम् एवंविध pos=a,g=m,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
pos=i
पूजयसि पूजय् pos=v,p=2,n=s,l=lat
पूज्यम् पूजय् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
लाघवात् लाघव pos=n,g=n,c=5,n=s