Original

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः ।असम्यगायतो भूयश्चेष्टते विकृतो नृषु ॥ ३० ॥

Segmented

एष चेष्टयते सम्यक् प्राणिनः सम्यग् आयतः असम्यग् आयतो भूयस् चेष्टते विकृतो नृषु

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
चेष्टयते चेष्टय् pos=v,p=3,n=s,l=lat
सम्यक् सम्यक् pos=i
प्राणिनः प्राणिन् pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
असम्यग् असम्यक् pos=i
आयतो आयम् pos=va,g=m,c=1,n=s,f=part
भूयस् भूयस् pos=i
चेष्टते चेष्ट् pos=v,p=3,n=s,l=lat
विकृतो विकृ pos=va,g=m,c=1,n=s,f=part
नृषु नृ pos=n,g=m,c=7,n=p