Original

तत्र स्म मत्ता मातङ्गा धर्मार्ताः श्रमकर्शिताः ।विश्रमन्ति महाबाहो तथान्या मृगजातयः ॥ ३ ॥

Segmented

तत्र स्म मत्ता मातङ्गा धर्म-आर्ताः श्रम-कर्शिताः विश्रमन्ति महा-बाहो तथा अन्याः मृग-जातयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
मातङ्गा मातंग pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
श्रम श्रम pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
विश्रमन्ति विश्रम् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तथा तथा pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
मृग मृग pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p