Original

यद्धि किंचिदिह प्राणि शल्मले चेष्टते भुवि ।सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥ २९ ॥

Segmented

यत् हि किंचिद् इह प्राणि शल्मले चेष्टते भुवि सर्वत्र भगवान् वायुः चेष्टा-प्राण-करः प्रभुः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
इह इह pos=i
प्राणि प्राणिन् pos=a,g=n,c=1,n=s
शल्मले शल्मलि pos=n,g=m,c=8,n=s
चेष्टते चेष्ट् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
सर्वत्र सर्वत्र pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
चेष्टा चेष्टा pos=n,comp=y
प्राण प्राण pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s