Original

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।न तेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ २८ ॥

Segmented

इन्द्रो यमो वैश्रवणो वरुणः च जलेश्वरः न ते ऽपि तुल्या मरुतः किम् पुनः त्वम् वनस्पते

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तुल्या तुल्य pos=a,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=6,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वनस्पते वनस्पति pos=n,g=m,c=8,n=s